B 464-5 Paribhāṣenduśekharaṭīkā

Manuscript culture infobox

Filmed in: B 464/5
Title: Paribhāṣenduśekhara
Dimensions: 27 x 11.5 cm x 87 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3782
Remarks: A 1185/7


Reel No. B 464/5

Inventory No. 49763

Title Paribhāṣenduśekharaṭīkā

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.0 x 11.5 cm

Binding Hole(s)

Folios 86

Lines per Page 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrī. sā.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/3782

Manuscript Features

Fol. 21 is missing.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

natvā sāmbamiti | ambā(kartrī) aṃbayati utpādayatīti vyutpatteḥ tayā sahitaṃ tathā cāṃbārūpatvena śivasya jagatkartṛtvaṃ sūcitaṃ śivapadena śeteʼsmin sarvam iti vyutpattyā jagadādhāratvaṃ | brahmapadena bṛṃhayati varddhayati prajām ityarthāt | prajāvarddhakatvaṃ tathā ca utpattisthitipālanakartṛtvaṃ sūcitaṃ | paribhāṣeṃdvti | paribhāṣāpadārthaś ca parito vyāpṛtāṃ bhāṣāṃ paribhāṣāṃ pracakṣate ity abhiyuktokteḥ | vyāpṛtām ity asya vyāpāraviśiṣṭām ity arthaḥ | (fol. 1v1–5)


End

adhyer iti viśiṣṭasyaiva sortha iti bhāvaḥ | vastuto nañyuktaṃ nāma nañviśiṣṭam itya(!)dy evārtha iti bodhyam | bhedāghaṭiteti | sadṛśamātre yuktau | (dhyate dhyaṃtasadṛśo) bhaviṣyatīti doṣaḥ syād iti bhāvaḥ | nanu vyāghrīti | nanv atrāṃtaraṃgān apīti | (fol. 87v4–6)


Colophon

X

Microfilm Details

Reel No. B 464/5

Date of Filming 07-05-1973

Exposures 89

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 24-09-2010

Bibliography