B 464-5 Paribhāṣenduśekharaṭīkā
Manuscript culture infobox
Filmed in: B 464/5
Title: Paribhāṣenduśekhara
Dimensions: 27 x 11.5 cm x 87 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3782
Remarks: A 1185/7
Reel No. B 464/5
Inventory No. 49763
Title Paribhāṣenduśekharaṭīkā
Remarks
Author
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 27.0 x 11.5 cm
Binding Hole(s)
Folios 86
Lines per Page 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation śrī. sā.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/3782
Manuscript Features
Fol. 21 is missing.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
natvā sāmbamiti | ambā(kartrī) aṃbayati utpādayatīti vyutpatteḥ tayā sahitaṃ tathā cāṃbārūpatvena śivasya jagatkartṛtvaṃ sūcitaṃ śivapadena śeteʼsmin sarvam iti vyutpattyā jagadādhāratvaṃ | brahmapadena bṛṃhayati varddhayati prajām ityarthāt | prajāvarddhakatvaṃ tathā ca utpattisthitipālanakartṛtvaṃ sūcitaṃ | paribhāṣeṃdvti | paribhāṣāpadārthaś ca parito vyāpṛtāṃ bhāṣāṃ paribhāṣāṃ pracakṣate ity abhiyuktokteḥ | vyāpṛtām ity asya vyāpāraviśiṣṭām ity arthaḥ | (fol. 1v1–5)
End
adhyer iti viśiṣṭasyaiva sortha iti bhāvaḥ | vastuto nañyuktaṃ nāma nañviśiṣṭam itya(!)dy evārtha iti bodhyam | bhedāghaṭiteti | sadṛśamātre yuktau | (dhyate dhyaṃtasadṛśo) bhaviṣyatīti doṣaḥ syād iti bhāvaḥ | nanu vyāghrīti | nanv atrāṃtaraṃgān apīti | (fol. 87v4–6)
Colophon
X
Microfilm Details
Reel No. B 464/5
Date of Filming 07-05-1973
Exposures 89
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 24-09-2010
Bibliography